namaḥ paradevatāyai

mātarme madhukaiṭabhaghni mahiṣaprāṇāpahārodyame
helānirjitadhūmralocanavadhe he caṇḍamuṇḍārdini |
niśśeṣīkṛtaraktabījadanuje nitye niśumbhāpahe
śumbhadhvaṃsini saṃharāśu duritaṃ durge namaste.aṃbike ||

aṣṭau bhujāṅgīṃ mahiṣasya mardinīṃ
saśaṅkhacakrāṃ śaraśūladhāriṇīm |
tāṃ divyayogīṃ sahajātavedasīṃ
durgāṃ sadā śaraṇamahaṃ prapadye ||

mahiṣamastakanṛttavinodana-
sphuṭaraṇanmaṇinūpuramekhalā |
jananarakṣaṇamokṣavidhāyinī
jayatu śumbhaniśumbhaniṣūdinī ||

brahmāṇī kamalendusaumyavadanā māheśvarī līlayā
kaumārī ripudarpanāśanakarī cakrāyudhā vaiṣṇavī |
vārāhī ghanaghoraghargharamukhī daṃṣṭrī ca vajrāyudhā
cāmuṇḍā gaṇanātharudrasahitā rakṣantu māṃ mātaraḥ ||

uddhatau madhukaiṭabhau mahiṣāsuraṃ ca nihatya taṃ
dhūmralocanacaṇḍamuṇḍaka raktabījamukhāṃśca tān |
duṣṭaśumbhaniśumbhamardini nanditāmaravandite
viṣṭapatrayatuṣṭikāriṇi bhadrakāli namo.astu te ||

Photo: Ugrachandi, Bhaktapur, Kathmandu

lakṣmīpradānasamaye navavidrumābhāṃ
vidyāpradānasamaye śaradinduśubhrām |
vidveṣivargavijaye.api tamālanīlāṃ
devīṃ trilokajananīṃ śaraṇaṃ prapadye ||

candrahāsaṃ triśūlaṃ ca śaṅkhacakragadāstathā |
dhanurbāṇaṃ ca musalaṃ piṅgalaṃ muṣṭimeva ca ||
pāśāṅkuśamusṛṇṭhīśca mudgaraṃ paraśuṃ tathā |
vajrāyudhaṃ ca kuntaṃ ca khaṭvāṅgaṃ ca halāyudham ||
tūṇīraṃ kṣurikāṃ mudrāṃ tomaraṃ pānapātrakam |
paṭṭasaṃ daṇḍanāgaṃ ca kuntadantau tathaiva ca ||
darpaṇaṃ rudravīṇāṃ ca bibhrad dvātriṃśadostalām |
padmarāgaprabhāṃ devīṃ bālārkakiraṇātmikām ||
raktavastraparīdhānāṃ raktamālyānulepanām |
daśapādāmbujāṃ devīṃ daśamaṇḍalapūritām ||
daśānanāṃ trinetrāṃ ca samunnatapayodharām |
evaṃ dhyāyenmahācaṇḍīṃ mahiṣāsuramardinīm ||
sarvadāridryaśamanīṃ sarvaduḥkhanivāriṇīm |
brahmāṇḍamadhyajihvāṃ tāṃ mahāvaktrakarālinīm ||
daśasāhasradordaṇḍāṃ nānāśastrāstradhāriṇīm |
vicitrāyudhasannaddhāṃ viśvarūpāṃ śivātmikām ||
dānavāntakarīṃ devīṃ raktabījavadhodyatām |
raktavastradharāṃ caṇḍīṃ bhīṣaṇāmatibhairavām ||
sampūrṇayauvanāṃ lakṣmīṃ kālikāṃ kamalānanām |
madhukaiṭabhasaṃhartrīṃ mahiṣāsuramardinīm ||
caṇḍamuṇḍaśiracchetrīṃ sarvadaityaniṣūdinīm |
raktabījasya saṃhartrīmaśeṣāsurabhakṣiṇīm ||
niśumbhaśumbhamathanīmaśeṣāyudhadhāriṇīm |
mahābrahmāṇḍamālāṅgīṃ sarvābharaṇabhūṣitām ||
vetālavāhanārūḍhāṃ siṃhavyāghrādivāhanām |
balihomapriyāṃ vande madhumajjopahāriṇīm ||

phalaśrutiḥ

ya idaṃ śṛṇuyānnityaṃ trisandhyaṃ yaḥ paṭhennaraḥ |
ṛṇakoṭyāpaharaṇaṃ rogadāridryanāśanam ||
sarvasiddhikaraṃ puṇyaṃ sarvakāmaphalapradam |
bhaktānandakarīṃ devīṃ parabrahmasvarūpiṇīm ||
tāmaṣṭādaśapīṭhasthāṃ tripurāmadhidevatām |
vande viśveśvarīṃ devīṃ bhuktimuktiphalapradām ||
idaṃ saptaśatīdhyānaṃ sarvarakṣākaraṃ nṛṇām |
rasaṃ rasāyanaṃ siddhyet gulikānjanasiddhidam ||
pādukāyugalaṃ siddhyet mantrasiddhikaraṃ nṛṇām |
saundaryarājasammānaputrapautrābhivardhanam ||
aiśvaryalābhavijayabhuktimuktipradāyakam |
sadā sannihitāṃ lakṣmīṃ caṇḍikāṃ paradevatām ||
smarennityaṃ prayatnena ṣaṇmāsāt prāpyate phalam |
mahābhayāpaharaṇaṃ śatrukṣayakaraṃ tathā ||
acalāṃ śriyamāpnoti sarvavyādhivināśanam |
ante svargaṃ ca mokṣaṃ ca satyameva na saṃśayaḥ ||

Leave a Reply

All rights reserved Salient.