Shakti
May 26, 2019

STOTRA OF PARASHAKTI

namaḥ paradevatāyai mātarme madhukaiṭabhaghni mahiṣaprāṇāpahārodyame helānirjitadhūmralocanavadhe he caṇḍamuṇḍārdini | niśśeṣīkṛtaraktabījadanuje nitye niśumbhāpahe śumbhadhvaṃsini saṃharāśu duritaṃ durge namaste.aṃbike || aṣṭau bhujāṅgīṃ mahiṣasya mardinīṃ saśaṅkhacakrāṃ śaraśūladhāriṇīm | tāṃ divyayogīṃ sahajātavedasīṃ durgāṃ sadā śaraṇamahaṃ prapadye || mahiṣamastakanṛttavinodana- sphuṭaraṇanmaṇinūpuramekhalā | jananarakṣaṇamokṣavidhāyinī jayatu śumbhaniśumbhaniṣūdinī || brahmāṇī kamalendusaumyavadanā māheśvarī līlayā kaumārī ripudarpanāśanakarī cakrāyudhā vaiṣṇavī | vārāhī ghanaghoraghargharamukhī daṃṣṭrī ca vajrāyudhā cāmuṇḍā gaṇanātharudrasahitā rakṣantu māṃ mātaraḥ || uddhatau madhukaiṭabhau mahiṣāsuraṃ ca nihatya taṃ dhūmralocanacaṇḍamuṇḍaka raktabījamukhāṃśca tān | duṣṭaśumbhaniśumbhamardini nanditāmaravandite viṣṭapatrayatuṣṭikāriṇi bhadrakāli namo.astu te || Photo: Ugrachandi, Bhaktapur, Kathmandu lakṣmīpradānasamaye navavidrumābhāṃ vidyāpradānasamaye śaradinduśubhrām | vidveṣivargavijaye.api tamālanīlāṃ devīṃ trilokajananīṃ śaraṇaṃ prapadye || candrahāsaṃ triśūlaṃ ca śaṅkhacakragadāstathā | dhanurbāṇaṃ ca…
Read More

All rights reserved Salient.