Vishnu
April 21, 2018

Maha Vishnu

ādyo ’vatāraḥ puruṣaḥ parasya kālaḥ svabhāvaḥ sad-asan-manaś ca dravyaṁ vikāro guṇa indriyāṇi virāṭ svarāṭ sthāsnu cariṣṇu bhūmnaḥ ādyaḥ — first; avatāraḥ — incarnation; puruṣaḥ — Kāraṇārṇavaśāyī Viṣṇu; parasya — of the Lord; kālaḥ — time; svabhāvaḥ — space; sat — result; asat — cause; manaḥ — mind; ca — also; dravyam — elements; vikāraḥ — material ego; guṇaḥ — modes of nature; indriyāṇi — senses; virāṭ — the complete whole body; svarāṭ — Garbhodakaśāyī Viṣṇu; sthāsnu — immovable; cariṣṇu — movable; bhūmnaḥ — of the Supreme Lord; Srimad-Bhagavatam describes Maha-Vishnu as the first incarnation of the Supreme Lord in the…
Read More

All rights reserved Salient.